A 981-3 (Pañcamukhī(?))Hanumatkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/3
Title: [Pañcamukhī(?)]Hanumatkavaca
Dimensions: 17 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2108
Remarks:


Reel No. A 981-3

MTM Inventory No.: 42763

Reel No.: A 981/3a

Title Pañcamukhīhanumatkavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali bound paper

State complete

Size 17.0 x 15.0 cm

Folios 11

Lines per Folio 9–12

Foliation figures in the upper left-hand margin on the verso

Folio numbers are written only on the first four folios, rest of the folios do not have folio numbers.

Place of Deposit NAK

Accession No. 5/2108

Manuscript Features

There are two texts on the MS.

  1. Pañcamukhīhanumatkavaca (exps. 3left–7left)
  2. Devīpūjāvidhi (exps. 7left–14right)

There is a folio numbered 268 on exp. 13 in which folio there is a small document.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

oṃ namo hanumate mahābalaparākramāya

asya paṃcamukhīhanumatmaṃtrasya brahmā ṛṣiḥ gāyatrī chaṃdaḥ paṃcamukhīvidaṛṣiḥ hanumānadevatā hrīṃ bījaṃ śrīṃ śaktiḥ krauṃ kīlakaṃ krūṃ kavacaṃ hrauṃ astrāya phaṭ | iti digbaṃdhaḥ ||

īśvara uvāca ||

atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṃgasuṃdarī

yatkṛtaṃ devadevesī (!) dhyānaṃ hanumatapriyaṃ

paṃcavaktraṃ mahābhīmaṃ tripaṃcanayanair yutaṃ

bāhur daśabhir yuktaṃ sarvakāmārthasiddhidaṃ

pūrvaṃ tu vānaraṃ vaktraṃ koṭisūryyasamaprabham

daṃṣṭrākarālavadanaṃ bhrukuṭikuṭilekṣaṇam

asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahadbhutaṃ

atyugratejavapuṣaṃ bhīṣaṇaṃ bhayanāśanaṃ (fol. 1r1–11, exp. 3left)

End

oṃ ūrddhvamukhāya hayagrīvāya aṃjanīsutāya vāyuputrāya mahābalāya rāmeṣṭaphālguṇasakhāya sītāśokaduḥkhanivāraṇāya lakṣmaṇaprāṇarakṣakāya daśagrīvaharaṇāya śrīrāmacandrapādukāya mahāvīryyāya brahmabrahmāṃḍanāya kāyapaṃcamukhīvīrahanumaṃtāya namaḥ bhūtapretapiśācabrahmarākṣasaśākinīdākinīaṃtarikṣagrahaparayaṃtraparataṃtrasarvagrahauccāṭanāya sakalaśatrusaṃhāraṇāya paṃcamukhīhanumānasakalavaśīkaraṇāya sakalalokopakārakāya paṃcamukhīhanumānavaraprasādakāya mahāsarvarakṣakāya jaṃ jaṃ jaṃ jaṃ jaṃ svāhā

idaṃ kavacaṃ paṭhitvā tu mahākavacaṃ paṭhen naraḥ

ekavāraṃ paṭhet stotraṃ sarvaśatrunivāraṇaṃ

dvivāraṃ tu paṭhen nityaṃ putrapautrapravarddhanam

trivāraṃ ca paṭhen nityaṃ sarvasaṃpatkaraṃ śive

catuvāraṃ paṭhen nityaṃ sarvaroganivāraṇam

paṃcavāraṃ paṭhen nityaṃ brahmāṇḍaṃ ca vaśa (!) nayet

ṣaṣṭavāraṃ paṭhen nityaṃ sarvadevavaśīkṛtam

saptavāraṃ paṭhen nityaṃ sarvasaubhāgyadāyakaṃ

aṣṭavāraṃ paṭhen nityaṃ iṣṭakāmārthasiddhidaṃ

navavāraṃ trisaptakena trailokyajñānadarśanāt

kavacaṃ smaraṇenaiva mahālakṣmīsamanvitam

guhyādiguhyagoptṛtvaṃ gṛhāṇasmat kṛtaṃ ca yat

siddhir bhavatu me deva tvatprasādān maheśvaraṃ || || (fols. 4v7–5v3, exps. 6 left–7 left)

Colophon

iti śrīrāmacandraproktaṃ hanumatkavacaṃ sampūrṇam || (fol. 5v4, exp. 7 left)

Microfilm Details

Reel No. A 981/3a

Date of Filming 04-03-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks The folios of the MS are bound so verso and recto sides are on the left and right sides of the microfilm.

Catalogued by RT

Date 08-10-2007

Bibliography