A 981-3 (Pañcamukhī(?))Hanumatkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/3
Title: [Pañcamukhī(?)]Hanumatkavaca
Dimensions: 17 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2108
Remarks:
Reel No. A 981-3
MTM Inventory No.: 42763
Reel No.: A 981/3a
Title Pañcamukhīhanumatkavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali bound paper
State complete
Size 17.0 x 15.0 cm
Folios 11
Lines per Folio 9–12
Foliation figures in the upper left-hand margin on the verso
Folio numbers are written only on the first four folios, rest of the folios do not have folio numbers.
Place of Deposit NAK
Accession No. 5/2108
Manuscript Features
There are two texts on the MS.
- Pañcamukhīhanumatkavaca (exps. 3left–7left)
- Devīpūjāvidhi (exps. 7left–14right)
There is a folio numbered 268 on exp. 13 in which folio there is a small document.
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya ||
oṃ namo hanumate mahābalaparākramāya
asya paṃcamukhīhanumatmaṃtrasya brahmā ṛṣiḥ gāyatrī chaṃdaḥ paṃcamukhīvidaṛṣiḥ hanumānadevatā hrīṃ bījaṃ śrīṃ śaktiḥ krauṃ kīlakaṃ krūṃ kavacaṃ hrauṃ astrāya phaṭ | iti digbaṃdhaḥ ||
īśvara uvāca ||
atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṃgasuṃdarī
yatkṛtaṃ devadevesī (!) dhyānaṃ hanumatapriyaṃ
paṃcavaktraṃ mahābhīmaṃ tripaṃcanayanair yutaṃ
bāhur daśabhir yuktaṃ sarvakāmārthasiddhidaṃ
pūrvaṃ tu vānaraṃ vaktraṃ koṭisūryyasamaprabham
daṃṣṭrākarālavadanaṃ bhrukuṭikuṭilekṣaṇam
asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahadbhutaṃ
atyugratejavapuṣaṃ bhīṣaṇaṃ bhayanāśanaṃ (fol. 1r1–11, exp. 3left)
End
oṃ ūrddhvamukhāya hayagrīvāya aṃjanīsutāya vāyuputrāya mahābalāya rāmeṣṭaphālguṇasakhāya sītāśokaduḥkhanivāraṇāya lakṣmaṇaprāṇarakṣakāya daśagrīvaharaṇāya śrīrāmacandrapādukāya mahāvīryyāya brahmabrahmāṃḍanāya kāyapaṃcamukhīvīrahanumaṃtāya namaḥ bhūtapretapiśācabrahmarākṣasaśākinīdākinīaṃtarikṣagrahaparayaṃtraparataṃtrasarvagrahauccāṭanāya sakalaśatrusaṃhāraṇāya paṃcamukhīhanumānasakalavaśīkaraṇāya sakalalokopakārakāya paṃcamukhīhanumānavaraprasādakāya mahāsarvarakṣakāya jaṃ jaṃ jaṃ jaṃ jaṃ svāhā
idaṃ kavacaṃ paṭhitvā tu mahākavacaṃ paṭhen naraḥ
ekavāraṃ paṭhet stotraṃ sarvaśatrunivāraṇaṃ
dvivāraṃ tu paṭhen nityaṃ putrapautrapravarddhanam
trivāraṃ ca paṭhen nityaṃ sarvasaṃpatkaraṃ śive
catuvāraṃ paṭhen nityaṃ sarvaroganivāraṇam
paṃcavāraṃ paṭhen nityaṃ brahmāṇḍaṃ ca vaśa (!) nayet
ṣaṣṭavāraṃ paṭhen nityaṃ sarvadevavaśīkṛtam
saptavāraṃ paṭhen nityaṃ sarvasaubhāgyadāyakaṃ
aṣṭavāraṃ paṭhen nityaṃ iṣṭakāmārthasiddhidaṃ
navavāraṃ trisaptakena trailokyajñānadarśanāt
kavacaṃ smaraṇenaiva mahālakṣmīsamanvitam
guhyādiguhyagoptṛtvaṃ gṛhāṇasmat kṛtaṃ ca yat
siddhir bhavatu me deva tvatprasādān maheśvaraṃ || || (fols. 4v7–5v3, exps. 6 left–7 left)
Colophon
iti śrīrāmacandraproktaṃ hanumatkavacaṃ sampūrṇam || (fol. 5v4, exp. 7 left)
Microfilm Details
Reel No. A 981/3a
Date of Filming 04-03-1985
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks The folios of the MS are bound so verso and recto sides are on the left and right sides of the microfilm.
Catalogued by RT
Date 08-10-2007
Bibliography